A 569-3 Laghukaumudī
Manuscript culture infobox
Filmed in: A 569/3
Title: Laghukaumudī
Dimensions: 24.2 x 10.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6975
Remarks:
Reel No. A 569/3
Inventory No. 24843
Title Laghukaumudī
Remarks
Author Bhaṭṭoji Dīkṣita
Subject Vyākaraṇa
Language Sanskrit
Text Features a shorter version of his Siddhāntakaumudī
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 10.5 cm
Binding Hole
Folios 33
Lines per Folio 7-8
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6975
Manuscript Features
This MS covers the saṃjñāprakaraṇa up to the avyayaprakaraṇa. There are corrections and annotations in the margins which seem to have been made by the scribe himself in most cases.
Above the foliation in the left-hand margin the abbreviation lakaumu ° (for laghukaumudī) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāmaḥ appears on each verso.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīsarsvatyai namaḥ || || śrīgurubhyo namaḥ || ||
- natvā sarasvatīṃ devīṃ śuddhāṃ guṇyāṃ karomy ahaṃ ||
- pāṇinīyapraveśāya laghusidhāṃtakaumudīm ||
a i uṇ ṛ ḷk e oṅ ai auc ha ya va raṭ laṅ ña ma ṅa ṇa nam jha bhañ gha ḍha dhaṣ jab a ga ḍa daś kha pha cha ṭha tha ca ṭa tav śa ṣa sar hal || 14 || iti sūtrāṇy aṇādisaṃjñārthāni || hakārādiṣv akāra uccāraṇārthaḥ || [[la(ghuma)dhye tv itsaṃjñakaḥ ||]] halaṃtyaṃ<ref>Pāṇ 1.3.3.</ref> || upadeśe ntyaṃ hal it syāt || upadeśa ādyoccāraṇam || sūtre (a)dṛṣṭaṃ padaṃ sūtrāṃtarād anuvarttanīyaṃ sarvatra || adarśanaṃ lopaḥ<ref>Pāṇ 1.1.60.</ref> || prasaktasyādarśanaṃ (fol. 2r1) lopasaṃjñaṃ syāt ||
(fol. 1v1-2r1)
End
avyayībhāvaś ca<ref>Pāṇ 1.1.41.</ref> || adhihari || avyayād āpsupaḥ<ref>Pāṇ 2.4.82.</ref> || avyayād vihitasyāpaḥ supaś ca luk || tatra śālāyāṃ || vihitavi[[śe]]ṣaṇān neha || atyuccaisau || avyayasaṃjñāyāṃ yady api tadantavidhir asti tathāpi na gauṇe || ābgrahaṇaṃ vyarthaṃ || avyayasyāʼliṃgatvāt || tathā ca śūtiḥ (!) ||
- sadṛśaṃ triṣu liṃgeṣu sarvāṣu (!) ca vibhaktiṣu ||
- vacaneṣu ca sarveṣu yan na vyeta (!) tad avyayam ||
va⟪..⟫ṣṭa (!) bhāgurir allopam avāpyor upasargayo (!) || āpaṃ caiva halaṃtānāṃ yathā vācā niśā diśā || 7 || vagāhaḥ || avagāhaḥ || pidhānaṃ || apidhānaṃ || || ❁ ||
(fol. 33v1-7)
Colophon
ity avyavayāni (!) || ❁ || || iti subantam || || ❁ || || samāptaṃm (!) || || ❁ || śubhaṃ ||
(fol. 33v6-7)
Microfilm Details
Reel No. A 569/3
Date of Filming 16-05-1973
Exposures 93
Slides
Used Copy Berlin
Type of Film negative
Remarks fols. 9v-10r have been microfilmed twice
Catalogued by OH
Date 26-04-2007
<references/>