A 569-3 Laghukaumudī

Manuscript culture infobox

Filmed in: A 569/3
Title: Laghukaumudī
Dimensions: 24.2 x 10.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6975
Remarks:


Reel No. A 569/3

Inventory No. 24843

Title Laghukaumudī

Remarks

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Text Features a shorter version of his Siddhāntakaumudī

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.5 cm

Binding Hole

Folios 33

Lines per Folio 7-8

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6975

Manuscript Features

This MS covers the saṃjñāprakaraṇa up to the avyayaprakaraṇa. There are corrections and annotations in the margins which seem to have been made by the scribe himself in most cases.

Above the foliation in the left-hand margin the abbreviation lakaumu ° (for laghukaumudī) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāmaḥ appears on each verso.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarsvatyai namaḥ ||    || śrīgurubhyo namaḥ ||    ||

natvā sarasvatīṃ devīṃ śuddhāṃ guṇyāṃ karomy ahaṃ ||
pāṇinīyapraveśāya laghusidhāṃtakaumudīm ||

a i uṇ ṛ ḷk e oṅ ai auc ha ya va raṭ laṅ ña ma ṅa ṇa nam jha bhañ gha ḍha dhaṣ jab a ga ḍa daś kha pha cha ṭha tha ca ṭa tav śa ṣa sar hal || 14 || iti sūtrāṇy aṇādisaṃjñārthāni || hakārādiṣv akāra uccāraṇārthaḥ || [[la(ghuma)dhye tv itsaṃjñakaḥ ||]] halaṃtyaṃ<ref>Pāṇ 1.3.3.</ref> || upadeśe ntyaṃ hal it syāt || upadeśa ādyoccāraṇam || sūtre (a)dṛṣṭaṃ padaṃ sūtrāṃtarād anuvarttanīyaṃ sarvatra || adarśanaṃ lopaḥ<ref>Pāṇ 1.1.60.</ref> || prasaktasyādarśanaṃ (fol. 2r1) lopasaṃjñaṃ syāt ||

(fol. 1v1-2r1)

End

avyayībhāvaś ca<ref>Pāṇ 1.1.41.</ref> || adhihari || avyayād āpsupaḥ<ref>Pāṇ 2.4.82.</ref> || avyayād vihitasyāpaḥ supaś ca luk || tatra śālāyāṃ || vihitavi[[śe]]ṣaṇān neha || atyuccaisau || avyayasaṃjñāyāṃ yady api tadantavidhir asti tathāpi na gauṇe || ābgrahaṇaṃ vyarthaṃ || avyayasyāʼliṃgatvāt || tathā ca śūtiḥ (!) ||

sadṛśaṃ triṣu liṃgeṣu sarvāṣu (!) ca vibhaktiṣu ||
vacaneṣu ca sarveṣu yan na vyeta (!) tad avyayam ||

va⟪..⟫ṣṭa (!) bhāgurir allopam avāpyor upasargayo (!) || āpaṃ caiva halaṃtānāṃ yathā vācā niśā diśā || 7 || vagāhaḥ || avagāhaḥ || pidhānaṃ || apidhānaṃ ||    || ❁ ||

(fol. 33v1-7)

Colophon

ity avyavayāni (!) || ❁ ||    || iti subantam ||    || ❁ ||    || samāptaṃm (!) ||    || ❁ || śubhaṃ ||

(fol. 33v6-7)

Microfilm Details

Reel No. A 569/3

Date of Filming 16-05-1973

Exposures 93

Slides

Used Copy Berlin

Type of Film negative

Remarks fols. 9v-10r have been microfilmed twice

Catalogued by OH

Date 26-04-2007


<references/>